कालसर्प दोष के साथ पितृ दोष और राहु केतु दोष का भी होगा निवारण, रोज करें इस स्रोत का पाठ

भारतीय ज्योतिष शास्त्र के अनुसार, नौ ग्रहों की स्थिति हर राशि के जातक पर प्रभाव डालती है। हर व्यक्ति पर ग्रहों का शुभ और अशुभ प्रभाव होता है। ऐसे में यदि किसी जातक की कुंडली में पितृदोष, कालसर्प दोष या राहु या केतु से जुड़ी कोई समस्या है तो नाग सर्प स्रोत का पाठ जरूर करना चाहिए। पंडित आशीष शर्मा के मुताबिक, नाग सर्प स्त्रोत का नियमित पाठ करने से इन सभी दोषों का निवारण होता है। कालसर्प दोष के साथ इन सभी दोषों के निवारण से जीवन में सुख शांति और समृद्धि की प्राप्ति होती है।

नाग सर्प स्तोत्र

ब्रह्म लोके च ये सर्पाः शेषनागाः पुरोगमाः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥1॥

विष्णु लोके च ये सर्पाः वासुकि प्रमुखाश्चये ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥2॥

रुद्र लोके च ये सर्पाः तक्षकः प्रमुखास्तथा ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥3॥

खाण्डवस्य तथा दाहे स्वर्गन्च ये च समाश्रिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥4॥

सर्प सत्रे च ये सर्पाः अस्थिकेनाभि रक्षिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥5॥

प्रलये चैव ये सर्पाः कार्कोट प्रमुखाश्चये ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥6॥

धर्म लोके च ये सर्पाः वैतरण्यां समाश्रिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥7॥

ये सर्पाः पर्वत येषु धारि सन्धिषु संस्थिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥8॥

ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति च ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥9॥

पृथिव्याम् चैव ये सर्पाः ये सर्पाः बिल संस्थिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥10॥

रसातले च ये सर्पाः अनन्तादि महाबलाः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥11॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button