कामिका एकादशी 13 जुलाई को, श्री हरि स्तोत्रम् का करें पाठ, ये होंगे लाभ

सावन मास के कृष्ण पक्ष की एकादशी तिथि को हर साल कामिका एकादशी मनाई जाती है। इस साल Kamika Ekadashi 13 जुलाई को मनाई जाएगी। पौराणिक मान्यता है कि Kamika Ekadashi का व्रत रखने से जगत के पालनहार भगवान विष्णु और माता लक्ष्मी प्रसन्न होते हैं और साधक की सभी मनोकामना पूरी होती है। कामिका एकादशी  के दिन यदि श्रद्धालु श्री हरि स्तोत्रम् का पाठ पूरे भक्ति भाव से करते हैं तो सभी संकट दूर हो जाते हैं। कामिका एकादशी के दिन नीचे दिए गए इस पाठ का भक्ति भाव के साथ पाठ करना न भूले –

श्री हरि स्तोत्रम्

जगज्जालपालं चलत्कण्ठमालं शरच्चन्द्रभालं महादैत्यकालं

नभोनीलकायं दुरावारमायं सुपद्मासहायम् भजेऽहं भजेऽहं ॥

सदाम्भोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासं

गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥

रमाकण्ठहारं श्रुतिव्रातसारं जलान्तर्विहारं धराभारहारं

चिदानन्दरूपं मनोज्ञस्वरूपं ध्रुतानेकरूपं भजेऽहं भजेऽहं ॥

जराजन्महीनं परानन्दपीनं समाधानलीनं सदैवानवीनं

जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजेऽहं भजेऽहं ॥

कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानं

स्वभक्तानुकूलं जगद्व्रुक्षमूलं निरस्तार्तशूलं भजेऽहं भजेऽहं ॥

समस्तामरेशं द्विरेफाभकेशं जगद्विम्बलेशं ह्रुदाकाशदेशं

सदा दिव्यदेहं विमुक्ताखिलेहं सुवैकुण्ठगेहं भजेऽहं भजेऽहं ॥

सुरालिबलिष्ठं त्रिलोकीवरिष्ठं गुरूणां गरिष्ठं स्वरूपैकनिष्ठं

सदा युद्धधीरं महावीरवीरं महाम्भोधितीरं भजेऽहं भजेऽहं ॥

रमावामभागं तलानग्रनागं कृताधीनयागं गतारागरागं

मुनीन्द्रैः सुगीतं सुरैः संपरीतं गुणौधैरतीतं भजेऽहं भजेऽहं ॥

फलश्रुति

इदं यस्तु नित्यं समाधाय चित्तं पठेदष्टकं कण्ठहारम् मुरारे:

स विष्णोर्विशोकं ध्रुवं याति लोकं जराजन्मशोकं पुनर्विन्दते नो ॥

जगन्नाथ स्तोत्र

ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः।

परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः॥

न समर्थाः सुरास्स्तोतुं यमनन्यभवं विभुम्।

स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥

यस्याखिलमहीव्योमजलाग्निपवनात्मकम्।

ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥

यतन्तो न विदुर्नित्यं यत्स्वरूपं हि योगिनः।

परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ॥

न यस्य जन्मने धाता यस्य चान्ताय नान्तकः।

स्थितिकर्ता न चाऽन्योस्ति यस्य तस्मै नमस्सदा ॥

कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव ते।

कारणं कालियस्यास्य दमने श्रूयतां वचः ॥

स्त्रियोऽनुकम्प्यास्साधूनां मूढा दीनाश्च जन्तवः।

यतस्ततोऽस्य दीनस्य क्षम्यतां क्षमतां वर ॥

समस्तजगदाधारो भवानल्पबलः फणी।

त्वत्पादपीडितो जह्यान्मुहूर्त्तार्धेन जीवितम् ॥

क्व पन्नगोऽल्पवीर्योऽयं क्व भवान्भुवनाश्रयः।

प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ॥

ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः।

प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम्॥

भुवनेश जगन्नाथ महापुरुष पूर्वज।

प्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः॥

वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हण।

प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम्॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button